Monthly Archives: September 2021

How did Hanuman describe Rama to Sita?


Sundarakanda is one of the most beautiful parts of Valmiki’s Ramayana. It contains the secret knowledge to finding one’s true self and also to build a strong character to thrive in the world. As the story goes, Hanuman finds Ashoka Vatika (the place where Ravana held Sita against her wishes) and finds Mother Sita under the Shimshupa tree (also called the tree of heaven or the most beautiful tree in the vegetable kingdom). She is frightened and shook because of the treacherous acts of Ravana and doesn’t initially trust Hanuman when he presents himself. Finally, when Hanuman describes the qualities of Rama and Lakshmana, she trusts him to be of good intention and a messenger of Rama. The description of Rama and Lakshmana’s qualities was beautifully presented in the following Slokas of the 35th sarga in the Sundarakanda.

रामः कमलपत्त्राक्ष स्सर्वसत्त्व मनोहरः।
रूपदाक्षिण्य सम्पन्नः प्रसूतो जनकात्मजे।।5.35.8।।

तेजसाऽदित्य सङ्काशः क्षमया पृथिवीसमः।
बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः।।5.35.9।।

रक्षिता जीवलोकस्य स्वजनस्याभिरक्षिता।
रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः।।5.35.10।।

रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता।
मर्यादानां च लोकस्य कर्ता कारयिता च सः।।5.35.11।।

अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः।
साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम्।।5.35.12।।

राजविद्याविनीतश्च ब्राह्मणानामुपासिता।
श्रुतवान्शीलसम्पन्नो विनीतश्च परन्तपः।।5.35.13।।

यजुर्वेदविनीतश्च वेदविद्भिस्सुपूजितः।
धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः।।5.35.14।।

विपुलांसो महाबाहुः कम्बुग्रीवश्शुभाननः।
गूढजत्रुस्सुताम्राक्षो रामो देवि जनै श्श्रुतः।।5.35.15।।

दुन्दुभिस्वननिर्घोष स्स्निग्धवर्णः प्रतापवान्।
सम स्समविभक्ताङ्गो वर्णं श्यामं समाश्रितः।।5.35.16।।

त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः।
त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः।।5.35.17।।

त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान्।
चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतु स्समः।।5.35.18।।

चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्गतिः।
महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान्।।5.35.19।।

दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान्।
षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः।।5.35.20।।

सत्यधर्मपरश्श्रीमान् सङ्ग्रहानुग्रहे रतः।
देशकालविभागज्ञस्सर्वलोकप्रियंवदः।।5.35.21।।

भ्राता तस्य च द्वैमात्रस्सौमित्रिरपराजितः।
अनुरागेण रूपेण गुणैश्चैव तथाविधः।।5.35.22।।

What are you consistent about?


This is a question I often ask myself, and every time I look at my life, I use the answer to understand my life journey more. There must be something that we do on a consistent basis other than the general chores. If the life we lead does not contain regularity, we are bound to get unsatisfied or distressed easily, that could also just be me. In regularity, I find discipline and in discipline I find freedom. Once our body gets used to a regular routine or a scheme of things, it becomes easier to work with that schedule. We begin to like that schedule and on the days that you begin without a plan, you always have an option to fall back upon the regular pattern in your life. Starting a regular pattern is easier for some of us because of our professions but it is important to have regularity even in domains other than our profession. For example, it becomes useful to have regularity when it comes to learning or reading every single day. When we have a day that begins without a plan or when we are clueless about what to do on that day, If we have been consistent about learning or reading, we can easily fall back onto this habit on the unplanned day as well. This frees our mind from the burdens of decision making and everyone can benefit from such freedom time to time. So, what are you staying consistent about in your life? Comment below.

32 unique forms of Ganesha


Ganesha or Ganapathi is the God who is known popularly as the remover of obstacles. Yes, it’s true but he is also known to grant wishes of his devotees and give them special boons. According to the Puranas, the fourth lunar day after the new moon and full moon is called a Chaturthi in Sanskrit and it is considered an auspicious day for the worship of Ganesha. The chaturthi or the fourth day in waxing phase of the moon in month of Bhadrapada is celebrated worldwide as Ganesh Chaturthi (भाद्रपद शुक्ल चतुर्थी). The nine days that begin from Chaturthi (Sep 10, 2021) are celebrated in India with great festive splendor as the Ganesh Navaratri festival. Texts that describe the 32 forms of Ganapathi or Ganesh are the Mudgala Purana and the Sritattva Nidhi.

1.Bala Ganapathi (Gandha / Nose, Raktavarnam or reddish hue)
Bestows good health and helps with overall growth of children in the family, conducive in getting rid of ill-habits

करस्थ कदली चूत पनसेक्षुक मोदकम्
बालसूर्यनिभम् वन्दे देवं बाल गणाधिपम्

2.Taruna Ganapathi (Rasa / tongue, Arunavarnam / Bright red hue)
Bestows good health, vigor and happiness, removes obstacles in the path to success

पाशांकुशापूप कपित्थजम्बू स्वदंतशालीक्षुमपिस्वहस्तैः
धत्ते सदा यस्तरुणारुणाभः पायात् स युष्मान् स तरुणो गणेशः

3.Bhakta Ganapathi (Rupa / eyes, Shvetavarnam / Bright white hue)
Bestows a pleasant state of life, helps in controlling short temper and relaxing the mind

नारिकेलाम्र कदली गुडपायस धारिणम्
शरच्चन्द्राभवपुषं भजे भक्तगणाधिपम्

4.Veera Ganapathi (Sparsa / skin, Raktavarnam / Reddish Hue)
Removes negative influences in one’s life, protection from impending harm

वेतालशक्ति शरकार्मुक चक्रखड्ग
खट्वांग मुद्गर गदांकुश नागपाशान्
शूलं च कुन्त परशु ध्वजमुद्वहन्तं
वीरं गणेशमरुणं सततं स्मरामि

5.Shakti Ganapathi (Shabda / Ears, Sandhyaruna varnam / Reddish hue of twilight)
Removes fear and helps in overall familial well-being

आलिंग्य देवीं हरितांगयष्टिम् परस्पराश्लिष्ट कटिप्रदेशं
सन्ध्यारुणं पाशसृणीवहन्तं भयापहं शक्तिगणेशमीडे

6.Dvija Ganapathi (Ashwini nakshatra, Shubhravarnam / pure white hue)
Grants wisdom and the knowledge contained within the Vedas

यः पुस्तकाक्ष गुणदण्ड कमण्डलु श्रीविद्योतमान करभूषणमिन्दुवर्णम्
स्तंबेरमानन चतुष्टय शोभमानं नित्यं स्मरेत् द्विजगणाधिपतिं स धन्यः

7.Siddhi Ganapathi (Bharani nakshatram Pingala varna / golden coppery hue )
Grants ashta mahasiddhis or eight great attainments

पक्वचूत फल पुष्पमंजरी इक्षुदण्ड तिलमोदकैस्सह
उद्वहन् परशुहस्त ते नमः श्रीसमृद्धियुत हेमपिंगल

8.Uchchishta Ganapathi (Krittika nakshatra, Neela varna / bluish hue)
Grants success, advancement and superiority in all aspects of life

नीलाब्ज दाडिमी वीणा शाली गुंजाक्षसूत्रकम्
दधदुच्छिष्ट नामाsयं गणेशः पातु मेचकः

9.Vighna Ganapathi (Rohini nakshatra, Svarna varna / golden hue)
Helps overcome difficulties, obstacles, bad influences on the path to success

शंखेक्षुचाप कुसुमेषु कुठार पाश चक्र स्वदन्त सृणि मंजरिका शराद्यै :
पाणिश्रितैः परिसमाहित भूषणश्रीः विघ्नेश्वरो विजयते तपनीयगौर:

10.Kshipra Ganapathi (Mrigashira nakshatra, Bandhuka varna / reddish hue of Bandhuka flower)

दन्त कल्पलता पाश रत्न कुंभांकुशोज्जवलं
बन्धूक कमनीयाभं ध्यायेत् क्षिप्र गणाधिपम्

11.Heramba Ganapathi (Ardra nakshatra, Ati gaura varna / bright white hue)
Bestows strength and confidence to achieve goals

अभयवरद हस्तः पाश दन्ताक्ष माला सृणि परशु दधानो मुद्गरं मोदकं च
फलमधिगत सिंह: पंचमातंग वक्त्रो गणपतिरतिगौरः पातु हेरम्ब नामा

12.Lakshmi Ganapathi (Punarvasu nakshatra, Gaura varna / white hue)
Grants material wealth and prosperity

बिभ्राणश्शुक बीजपूरकमलं माणिक्य कुंभांकुशान् 
पाशं कल्पलतां च खड्ग विलसत् ज्योतिः सुधानिर्झरः
श्यामेनात्त सरोरुहेण सहितो देवीद्वयेनान्तिके
गौरांगो वरदान हस्त सहितो लक्ष्मी गणेशोवतात्

13.Maha Ganapathi (Pushya nakshatra, Aruna varna, orangish-red hue)
Bestows his grace, virtues and overall well-being

हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसात्
आश्लिष्टं प्रियया सपद्मकरया स्वांकस्थया संतत्
बीजापूरगदेक्षुकार्मुकलसत् चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाण रत्नकलशान् हस्तैर्वहन्तं भजे

14.Vijaya Ganapathi (Ashlesha nakshatra, Rakta varna / reddish hue)
Grants victory in our pursuits

पाशांकुशस्वदन्ताम्र फलवानाखुवाहनः
विघ्नानि हन्तु नः सर्वं रक्तवर्णो विनायकः

15.Nritya Ganapathi (Magha Nakshatra, Pita varna, golden yellow hue)
Inculcates a finer sense of aesthetics and skill in arts.

पाशांकुशापूप कुठारदन्तचंचत्कराक्ल्प्तवरांगुलीयकं
पीतप्रभं कल्पतरोरधस्थं भजामिनृत्तोपपदं गणेशं

16.Urdhva Ganapathi (Purvaphalguni nakshatra, Kanaka varna / golden hue)
Elevates the spirits and grants higher abodes

कल्हारशालि कमलेक्षुकचापबाण दंतप्ररोहकगदी कनकोज्ज्वलांगः
आलिंगनोद्यतकरो हरितांगयष्ट्या देव्या करोतु शुभमूर्ध्वगणाधिपो मे

17.Ekakshara Ganapathi (Uttara phalguni nakshatra, Rakta varna / reddish hue)
Bestows a joyful state of being and transcendental knowledge of the universe

रक्तो रक्ताङगरागांशुक कुसुमायुतः तुन्दिलश्चन्द्रमौलिः
नेत्रैर्युक्तः त्रिभिर्वामनकरचरणो बीजपूरं दधानः
हस्ताग्राक्ल्प्त पाशांकुश रद वरदो नागवक्त्रो हि भूषो
देवः पद्मासनस्थो भवतु सुखकरो भूतये विघ्नराजः

18.Vara Ganapathi (Hasta nakshatra, Sindura varna / bright reddish hue)
Grants boons to his devotees

सिंदूराभमिभाननम् त्रिनयनं हस्ते च पाशांकुशौ
बिभ्राणं मधुमत्कपालमनिशं साध्विन्दुमौलिं भजे
पुष्ट्याश्लिष्टतनुं ध्वजाग्र करया पद्मोल्लसत् हस्तया
तद्योन्याहित पाणिमात्तवसुमत् पात्रोल्लसत् पुष्करं

19.Tryakshara Ganapathi (Chitra nakshatra, Hema varna / golden hue)
Grants complete mastery over material aspects of creation

गजेन्द्रवदनं साक्षात् चलत्कर्ण सुचामरम्
हेमवर्णं चतुर्बाहुं पाशांकुशधरं वरं
स्वदन्तं दक्षिणे हस्ते सव्ये तु आम्रफलं तथा
पुष्करे मोदकं चैव धारयन्तं अनुस्मरेत्

20.Kshipra prasada Ganapathi (Svati nakshatra, Aruna varna / reddish hue)
Grants quick rewards to his devotees

धृतपाशांकुश कल्पलता स्वरदश्च बीजपूरयुतः
शशिशकल कलितमौलिः त्रिलोचनोरुणश्च गजवदनः
भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरोल्लसितः
विघ्न पयोधरपवनः करधृतकमलः सदास्तु मे भूत्यै

21.Haridra Ganapathi (Visakha nakshatra, Haridra varna / yellowish hue of turmeric)
Grants health, radiance, fearlessness and overall well-being

हरिद्राभं चतुर्बाहुं हरिद्रावदनं प्रभुम्
पाशांकुशधरं देवं मोदकं दन्तमेव च
भक्ताभयप्रदातारं वन्दे विघ्नविनाशनम्

22.Ekadanta Ganapathi (Anuradha nakshatra, Nila varna / bluish hue)
Grants determination and inner strength

लम्बोदरं श्यामतनुं गणेशं कुठारमक्षस्रजं ऊर्ध्वगात्रम्
सलड्डुकं दन्तमधः कराभ्यां वामेतराभ्यां च दधानमीडे

23.Srishti Ganapathi (Jyeshtha nakshatra, ShoNa varna / reddish-brown hue)
Conducive for those in creative pursuits

पाशांकुश स्वदन्ताम्रफलवानाखुवाहनः
विघ्नं निहन्तु नः शोणः सृष्टिदक्षो विनायकः

24.Uddanda Ganapathi (Mula nakshatra, ShoNa varna / reddish-brown hue)
Helps in resolving dilemmas and tread on the path of Dharma

कल्हाराम्बुज बीजपूरकगदा दन्तेक्षुचापंसुमं
बिभ्राणो मणिकुम्भ शालि कलशौ पाशं सृणिं चाब्जकम्
गौरांग्या रुचिरारविन्दकरया देव्या समालिंगितः
शोणांगः शुभमातनोतु भजतां उद्दण्डविघ्नेश्वरः

25. RunaMochana Ganapathi (Purvashadha nakshatra, Shweta varna / white hue)
Liberates the worshipper from Bhuta Runa, Rishi Runa, Deva Runa, Pitr Runa, Manushya Runa or 5 debts

पाशांकुशौ दन्तजंबू दधानः स्फटिकप्रभः
रक्तांशुक गणपतिः मुदेस्यात् ऋणमोचकः

26. Dhundhi Ganapathi (Uttarashadha nakshatra, Rakta varna / reddish hue)
Strengthens and intensifies the longing for success in the seeker

अक्षमालां कुठारं च रत्नपात्रं स्वदन्तकम्
धत्ते करैः विघ्नराजो ढुंढि नामा मुदेस्तु नः

27.Dvimukha Ganapathi (Sravana nakshatra, Harineela varna / dark blue hue)
Takes the seeker beyond the dualities of existence

स्वदन्त पाशांकुश रत्नपात्रं करैर्दधानो हरिनीलगात्रः
रक्तांशुको रत्नकिरीटमाली भूत्यै सदा मे द्विमुखो गणेशः

28.Trimukha Ganapathi (Dhanishta nakshatra, Rakta varna / reddish hue)
Takes the seeker beyond the realm of three gunas or primal qualities

श्रीमत् तीक्ष्णशिखांकुश अक्षवरदान् दक्षे दधानः करैः
पाशं च अमृतपूर्णकुम्भं अभयं वामे दधानो मुदा
पीठे स्वर्णमयारविन्द विलसत् सत्कर्णिका भासुरे
स्वासीनः त्रिमुखः पलाशरुचिरो नागाननः पातु नः

29.Simha Ganapathi (Shatabhisha nakshatra, Shweta varna / White hue)
Grants strength and fearlessness

वीणां कल्पलतां अरिं च वरदं दक्षे विधत्ते करैः
वामे तामरसं च रत्नकलशान् सन्मंजरीं चाभयम्
शुण्डादण्डलसन्मृगेन्द्र वदनः शङ्खेन्दुगौरः शुभो
दीव्यत् रत्ननिभांशुको गणपतिः पायात् अपायात् स नः

30.Yoga Ganapathi (Purva Bhadrapada nakshatra, Balarka varna / Rising sun’s hue)
Grants a state of union with the cosmos

योगारूढो योगपट्टाभिरामो बालार्काभः चन्द्रनीलांशुकाढ्यः
पाशेषु अक्षान् योगदण्डं दधानः पायान्नित्यं योगविघ्नेश्वरो नः

31.Durga Ganapathi (Uttara Bhadrapada nakshatra, Kanchana varna / golden hue)
Grants invincibility in all aspects of life

तप्तकांचन संकाशः च अष्टहस्तो महत् तनुः
दीप्तांकुशं शरं च अक्षं दन्तं दक्षे वहन् करैः
वामे पाशं कार्मुकं च लतां जम्बू दधत्करैः
रक्तांशुकः सदा भूयात् दुर्गा गणपतिर्मुदे

32.Sankatahara Ganapathi (Revati nakshatra, Balarkaruna varna / Reddish rising sun’s hue)
Destroys the troubles of devotees

बालार्कारुणकान्तिः वामे बालां वहन् अंके
लसदिन्दीवर हस्तां गौरांगीं रत्नशोभाढ्याम्
दक्षे अंकुशवरदानं वामे पाशं च पायसं पात्रम्
संकटहरणःपायात् संकटपूगात् गजाननो नित्यम्